Saturday, May 22, 2021

Gita Verse on Yoga

Bhagavad Gita: Chapter 2, Verse 48

योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 48||

yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya
siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate

yoga-sthaḥbeing steadfast in yogkuruperformkarmāṇidutiessaṅgamattachmenttyaktvāhaving abandoneddhanañjayaArjunsiddhi-asiddhyoḥin success and failuresamaḥequipoisedbhūtvābecomingsamatvamequanimityyogaḥYoguchyateis called

yoga-sthah kuru karmani sangam tyaktva dhananjaya
siddhy-asiddhyoh samo bhutva samatvam yoga uchyate

Translation

BG 2.48: Be steadfast in the performance of your duty, O Arjun, abandoning attachment to success and failure. Such equanimity is called Yog.


Gita Verse on - Yoga-Kshemam

Bhagavad Gita: Chapter 9, Verse 22

अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || 22||

ananyāśh chintayanto māṁ ye janāḥ paryupāsate
teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ vahāmyaham

ananyāḥalwayschintayantaḥthink ofmāmMeyethose whojanāḥpersonsparyupāsateworship exclusivelyteṣhāmof themnitya abhiyuktānāmwho are always absorbedyogasupply spiritual assetskṣhemamprotect spiritual assetsvahāmicarryahamI

ananyash chintayanto mam ye janah paryupasate
tesham nityabhiyuktanam yoga-kshemam vahamyaham

Translation

BG 9.22: There are those who always think of Me and engage in exclusive devotion to Me. To them, whose minds are always absorbed in Me, I provide what they lack and preserve what they already possess.


Gita Verse on - Come to my refuge.

Bhagavad Gita: Chapter 18, Verse 66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || 66||

sarva-dharmān parityajya mām ekaṁ śharaṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā śhuchaḥ

sarva-dharmānall varieties of dharmasparityajyaabandoningmāmunto meekamonlyśharaṇamtake refugevrajatakeahamItvāmyousarvaallpāpebhyaḥfrom sinful reactionsmokṣhayiṣhyāmishall liberatedo notśhuchaḥfear

sarva-dharman parityajya mam ekam sharanam vraja
aham tvam sarva-papebhyo mokshayishyami ma shuchah

Translation

BG 18.66: Abandon all varieties of dharmas and simply surrender unto me alone. I shall liberate you from all sinful reactions; do not fear.

Gita Shloka on Triguna

सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || 5||

sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥ
nibadhnanti mahā-bāho dehe dehinam avyayam

sattvammode of goodnessrajaḥmode of passiontamaḥmode of ignoranceitithusguṇāḥmodesprakṛitimaterial naturesambhavāḥconsists ofnibadhnantibindmahā-bāhomighty-armed onedehein the bodydehinamthe embodied soulavyayameternal

sattvam rajas tama iti gunah prakriti-sambhavah
nibadhnanti maha-baho dehe dehinam avyayam

Translation

BG 14.5: O mighty-armed Arjun, the material energy consists of three guṇas (modes)—sattva (goodness), rajas (passion), and tamas (ignorance). These modes bind the eternal soul to the perishable body.