Saturday, May 22, 2021

Gita Verse on Yoga

Bhagavad Gita: Chapter 2, Verse 48

योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 48||

yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya
siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate

yoga-sthaḥbeing steadfast in yogkuruperformkarmāṇidutiessaṅgamattachmenttyaktvāhaving abandoneddhanañjayaArjunsiddhi-asiddhyoḥin success and failuresamaḥequipoisedbhūtvābecomingsamatvamequanimityyogaḥYoguchyateis called

yoga-sthah kuru karmani sangam tyaktva dhananjaya
siddhy-asiddhyoh samo bhutva samatvam yoga uchyate

Translation

BG 2.48: Be steadfast in the performance of your duty, O Arjun, abandoning attachment to success and failure. Such equanimity is called Yog.


No comments: