Saturday, May 22, 2021

Gita Verse on - Come to my refuge.

Bhagavad Gita: Chapter 18, Verse 66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || 66||

sarva-dharmān parityajya mām ekaṁ śharaṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā śhuchaḥ

sarva-dharmānall varieties of dharmasparityajyaabandoningmāmunto meekamonlyśharaṇamtake refugevrajatakeahamItvāmyousarvaallpāpebhyaḥfrom sinful reactionsmokṣhayiṣhyāmishall liberatedo notśhuchaḥfear

sarva-dharman parityajya mam ekam sharanam vraja
aham tvam sarva-papebhyo mokshayishyami ma shuchah

Translation

BG 18.66: Abandon all varieties of dharmas and simply surrender unto me alone. I shall liberate you from all sinful reactions; do not fear.

No comments: